अप्रान्त सफ्टवेयर्‌ क्रय सम्बन्धीय प्रश्नान्‌
यदि सम्यकतया व्यवहारं करिष्यसि तर्हि प्रतिवर्षं यावत्‌ अप्रान्त देवनागरी व्यवहार योग्यं भविष्यति। परन्तु एतत्‌ सकासम्‌ भवतां कति निर्द्दिष्ट दिगं प्रति यत्नवान्‌ भविष्यति यथा: हार्डडिस्क फर्‌माटिं प्राक्‌ अप्रान्त देवनागरीयां लाइसेन्सस्य सफल निष्क्रियकरणं आदि।
अस्मिनेव स्थले भवान्‌ स्व सफ्टवेयर्‌ लाइसेन्सं हृतवान्‌ इति ज्ञातुमुचितम्‌। अस्मिनेव विषये अस्माकं सर्भरे स्थित भवतः लाइसेन्सं पुनः सक्रिय कर्त्तुम्‌ अस्मान्‌ अन्‌लाइन्‌ माध्यमेन, दूरभाष माध्यमेन वा अनुरोधं करिष्यसि। एतदर्थं भवन्तं स्वल्पार्थ विनियोगं करिष्यति। एतदर्थं रुप्यकं ५०० अथवा १००० विनियोगं करिष्यति। अतः भवान्‌ कम्प्युटर फर्माटिं प्राक्‌ सदैव स्व अप्रान्त लाइसेन्सस्य सफल निष्क्रियकरणाय अविस्मृतम्‌ न भवतु।
अप्रान्त देवनागरी सफ्टवेयर्‌ क्रय करणाय भवान्‌ अस्माकम्‌ संस्थाया: ब्याङ्क्‌ खातिका निर्णयिकृत जमाराशि माध्यमेन क्रयं करिष्यति। एतत्‌ सह भवान्‌ स्थिरिकृत क्रयमूल्यं अन्‌लाइन्‌ अथवा मोबाइल्‌ आप्‌ माध्यमेन अपि जमा करर्णयम्‌। एतदेव विषये अवगति निर्मितं भवान्‌ अस्माकं दूरभाष नं माध्यमेन बार्त्तालापाय : 87632-54557 अथबा 94372-02931 संख्या द्वयं व्यवहारिश्यन्ति, अथवा [email protected] माध्यमेन इ-मेल संदेश प्रेसितुं योग्य भविष्यति।
अप्रान्त सफ्टवेयर्‌ विभिन्न कम्प्युटर प्रयोगे विषयेश्च
  • १. प्रतिष्ठापिता अप्रान्त देवनागरी स्फ्टवेयरं क्लिक कृत्वा एतस्य प्रक्रियां सक्रियं कुर्वन्तु।
  • २. एकमेव एम्‌-एस्‌ वार्ड फाइल्‌ उन्मुक्तं कुर्वन्तु।
  • ३. कम्प्युटर पटलस्य दक्षिणपार्श्वस्थ निम्नभागे कोणे स्थित EN आइकनं क्लिक्‌ कुर्वन्तु। तस्मात्‌ स्व सुविधानुसारं कि-बोर्डं चयनं कुर्वन्तु। ( फोनेटिक्‌, इन्‌स्क्रिप्ट च आदय:)
  • ४. एम्‌ एस्‌ वार्ड फण्ट्‌ मेनुं गत्वा APUni वर्गस्य APUni Kashmiri Sharada आदितः एकस्य फण्ट चयनं कुर्वन्तु।
  • ५. कि बोर्ड निर्द्देशावलीम्‌ अनुसृत्य देवनागरी लिपि माध्यमेन लिखनं प्रारभ्यताम्‌।
आम्‌ भविष्यति। विण्डोज्‌-७ वा तदुर्ध्व प्रयोगेण समं समस्तं नूतनं वेब ब्राउजरेण अप्रान्त देवनागरी व्यवहारेण सह लिखितुम्‌ सक्य: भविष्यति।
आम्‌, अद्यतनं Adobe Photoshop माध्यमेन अप्रान्त देवनागरी व्यवहारयोग्यं भविष्यति।
आम्‌ सम्भवं भविष्यति। विण्डोज्‌-७ वा तदुर्ध्वं प्रयोगणे सह समस्त प्रकारेण नूतन वेब व्राउजरेण अप्रान्त देवनागरी व्यवहारेण लिखनं संभवं भविष्यति।
आम्‌ पठितुम्‌ सक्यम्‌,परन्तु इ-मेल्‌ पठन व्यक्ते कम्प्युटरेण त्रुटिशुन्या देवनागरी फण्ट्‌ आवश्यकम्‌।
अप्रान्त सफ्टवेयर्‌ देवनागरी कि-बोर्ड च
फोनेटिक्‌ इन्स्क्रिप्ट कि-बोर्ड वा माध्यमेन अप्रान्त देवनागरी व्यवहारं कृत्वा (टाइप्‌) कर्त्तुमुचितम्‌।
एतौ भिन्न भिन्न प्रकारेण लिखन प्रणाली। फोनेटिक्‌ कि-बोर्ड नूतन शिक्ष्यार्थीनां / विद्यार्थीनां कृते उपयोगी। टाइप्‌ ज्ञान अवगत व्यक्तिनां कृते इन्सक्रिप्ट कि-बोर्ड व्यवस्था समिचीनं भवति।
एतद्‌ ध्वनिगततया अनायासेन टाइप्‌ कर्तुम्‌। एकएव टाइप कर्तुम्‌ असमर्थः व्यक्तिः अपि आनायासेन करिष्यति। एतदर्थं फोनेटिक्‌ कि-बोर्ड विद्यार्थीनां कृते वा नूतनतया शिक्षणिय व्यक्ति सकासं अत्यन्तं उपयोगी फलप्रदं च।
आम्‌, समस्त प्रकारं देवनागरी लिपि युक्ताक्षर, फला मात्रां च अनायासेन निर्भुलतया लिखनं समर्थं भविष्यति।
संस्कृतेन, कश्मिर भाषया, हिन्दी भाषया, मराठी भाषया, नेपाली भाषया अपिच उर्द्दु भाषया लिखितुं समर्था:।
अप्रान्त देवनागरी अक्षरान्तर
देवनागरी एवं ग्रन्थान्‌ देवनागरी अपिच देवनागरीत्‌ एकाधिक लिपि यथा- ओड़िआ, बाङ्ला, देवनागरी, तेलुगु, कन्नड़, मलयालम, गुजराती, गुरुमुखी, ग्रन्थ, लाटिन, कश्मीरी च भाषया सम्भवं भविष्यति।
विण्डो दशमे (WINDOS-10) स्वतः ग्रन्थ फण्ड्‌ नास्ति। अतः एतदर्थं भवन्तं इण्टरेनेटात्‌ (Noto Sans Grantha) फण्ट् डाउनलोड्‌ करणियम्‌। तत्‌ पश्चात्‌ एम एस वार्ड अथवा वार्ड पेड्‌ माध्यमेन परिवर्त्तितं ग्रन्थं लिखित्वा ग्रन्थ फण्ट् माध्यमेन परिवर्त्तनं करिश्यसि, तर्हि सम्यक्‌ दृष्टिगोचरं भविष्यति।